般若波罗蜜多心经梵文解析
般若波罗蜜多心经是佛教中极为重要的经典之一,以其简洁、深奥的内容而闻名。以下是对般若波罗蜜多心经梵文的解析:
梵文原文:
अवलोकितेश्वरो बोधिसत्त्वो गम्भीरं प्रज्ञापारमिताच्चर्यं च मङ्गलं च।
तस्यामंश्च सर्व सत्वाः सर्व्वविवेका ह्व भूताः प्रज्ञापारमिता नायमिति॥
梵文的翻译:
观世音菩萨觉者,深入无上智慧的修行,并获得了福祥及一切众生皆从中产生智慧的大智慧。它就是超越寻常、无量无边的智慧。